quarta-feira, 21 de abril de 2010

Krsna Prema Mayi Radha


Jiva Goswami


LYRICS:

(1)

kṛṣṇa prema mayī rādhā

rādhā prema mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(2)

kṛṣṇasya draviṇaḿ radha

rādhāyāḥ draviṇaṇ hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(3)

kṛṣṇa prāṇa mayī rādhā

rādhā prāṇa mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(4)

kṛṣṇa drava mayī rādhā

rādhā drava mayo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(5)

kṛṣṇa gehe sthitā rādhā

rādhā gehe sthito hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(6)

kṛṣṇa citta sthitā rādhā

rādhā citta sthito hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(7)

nīlāmbara dharā rādhā

pītāmbara dharo hariḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

(8)

vṛndāvaneśvarī rādhā

kṛṣṇo vṛndāvaneśvaraḥ

jīvanena dhane nityaḿ

rādhā kṛṣṇa gatir mama

TRANSLATION

1) Radha is made of pure love for Krsna and Hari is made of pure love of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

2) Radha is the treasure of Krsna and Hari is the treasure of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

3) Radha pervades the life-force of Krsna and Hari pervades the life-force of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

4) Radha is totally melted with Krsna and Hari is totally melted with Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

5) Radha is situated in the body of Krsna and Hari is situated in the body of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

6) Radha is fixed in the heart of Krsna and Hari is fixed in the heart of Radha. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

7) Radha wears cloth of blue color and Hari wears cloth of yellow color. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

8) Radha is the Mistress of Vrndavana and Krsna is the Master of Vrndavana. Life’s greatest wealth is Radha and Krsna: my eternal shelter.

REMARKS/EXTRA INFORMATION:

This song can be rendered in Raga Sindhu Bhairavi in Kaherva Tala.

Nenhum comentário:

Postar um comentário